सुबन्तावली ?चकञ्चान

Roma

पुमान्एकद्विबहु
प्रथमाचकञ्चानः चकञ्चानौ चकञ्चानाः
सम्बोधनम्चकञ्चान चकञ्चानौ चकञ्चानाः
द्वितीयाचकञ्चानम् चकञ्चानौ चकञ्चानान्
तृतीयाचकञ्चानेन चकञ्चानाभ्याम् चकञ्चानैः चकञ्चानेभिः
चतुर्थीचकञ्चानाय चकञ्चानाभ्याम् चकञ्चानेभ्यः
पञ्चमीचकञ्चानात् चकञ्चानाभ्याम् चकञ्चानेभ्यः
षष्ठीचकञ्चानस्य चकञ्चानयोः चकञ्चानानाम्
सप्तमीचकञ्चाने चकञ्चानयोः चकञ्चानेषु

समास चकञ्चान

अव्यय ॰चकञ्चानम् ॰चकञ्चानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria