Declension table of ?cakaśvas

Deva

NeuterSingularDualPlural
Nominativecakaśvat cakaśuṣī cakaśvāṃsi
Vocativecakaśvat cakaśuṣī cakaśvāṃsi
Accusativecakaśvat cakaśuṣī cakaśvāṃsi
Instrumentalcakaśuṣā cakaśvadbhyām cakaśvadbhiḥ
Dativecakaśuṣe cakaśvadbhyām cakaśvadbhyaḥ
Ablativecakaśuṣaḥ cakaśvadbhyām cakaśvadbhyaḥ
Genitivecakaśuṣaḥ cakaśuṣoḥ cakaśuṣām
Locativecakaśuṣi cakaśuṣoḥ cakaśvatsu

Compound cakaśvat -

Adverb -cakaśvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria