Declension table of ?cakaśuṣī

Deva

FeminineSingularDualPlural
Nominativecakaśuṣī cakaśuṣyau cakaśuṣyaḥ
Vocativecakaśuṣi cakaśuṣyau cakaśuṣyaḥ
Accusativecakaśuṣīm cakaśuṣyau cakaśuṣīḥ
Instrumentalcakaśuṣyā cakaśuṣībhyām cakaśuṣībhiḥ
Dativecakaśuṣyai cakaśuṣībhyām cakaśuṣībhyaḥ
Ablativecakaśuṣyāḥ cakaśuṣībhyām cakaśuṣībhyaḥ
Genitivecakaśuṣyāḥ cakaśuṣyoḥ cakaśuṣīṇām
Locativecakaśuṣyām cakaśuṣyoḥ cakaśuṣīṣu

Compound cakaśuṣi - cakaśuṣī -

Adverb -cakaśuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria