Declension table of ?cakavuṣī

Deva

FeminineSingularDualPlural
Nominativecakavuṣī cakavuṣyau cakavuṣyaḥ
Vocativecakavuṣi cakavuṣyau cakavuṣyaḥ
Accusativecakavuṣīm cakavuṣyau cakavuṣīḥ
Instrumentalcakavuṣyā cakavuṣībhyām cakavuṣībhiḥ
Dativecakavuṣyai cakavuṣībhyām cakavuṣībhyaḥ
Ablativecakavuṣyāḥ cakavuṣībhyām cakavuṣībhyaḥ
Genitivecakavuṣyāḥ cakavuṣyoḥ cakavuṣīṇām
Locativecakavuṣyām cakavuṣyoḥ cakavuṣīṣu

Compound cakavuṣi - cakavuṣī -

Adverb -cakavuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria