सुबन्तावली ?चकत्थान

Roma

नपुंसकम्एकद्विबहु
प्रथमाचकत्थानम् चकत्थाने चकत्थानानि
सम्बोधनम्चकत्थान चकत्थाने चकत्थानानि
द्वितीयाचकत्थानम् चकत्थाने चकत्थानानि
तृतीयाचकत्थानेन चकत्थानाभ्याम् चकत्थानैः
चतुर्थीचकत्थानाय चकत्थानाभ्याम् चकत्थानेभ्यः
पञ्चमीचकत्थानात् चकत्थानाभ्याम् चकत्थानेभ्यः
षष्ठीचकत्थानस्य चकत्थानयोः चकत्थानानाम्
सप्तमीचकत्थाने चकत्थानयोः चकत्थानेषु

समास चकत्थान

अव्यय ॰चकत्थानम् ॰चकत्थानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria