Declension table of ?cakatthāna

Deva

NeuterSingularDualPlural
Nominativecakatthānam cakatthāne cakatthānāni
Vocativecakatthāna cakatthāne cakatthānāni
Accusativecakatthānam cakatthāne cakatthānāni
Instrumentalcakatthānena cakatthānābhyām cakatthānaiḥ
Dativecakatthānāya cakatthānābhyām cakatthānebhyaḥ
Ablativecakatthānāt cakatthānābhyām cakatthānebhyaḥ
Genitivecakatthānasya cakatthānayoḥ cakatthānānām
Locativecakatthāne cakatthānayoḥ cakatthāneṣu

Compound cakatthāna -

Adverb -cakatthānam -cakatthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria