सुबन्तावली ?चकरुषी

Roma

स्त्रीएकद्विबहु
प्रथमाचकरुषी चकरुष्यौ चकरुष्यः
सम्बोधनम्चकरुषि चकरुष्यौ चकरुष्यः
द्वितीयाचकरुषीम् चकरुष्यौ चकरुषीः
तृतीयाचकरुष्या चकरुषीभ्याम् चकरुषीभिः
चतुर्थीचकरुष्यै चकरुषीभ्याम् चकरुषीभ्यः
पञ्चमीचकरुष्याः चकरुषीभ्याम् चकरुषीभ्यः
षष्ठीचकरुष्याः चकरुष्योः चकरुषीणाम्
सप्तमीचकरुष्याम् चकरुष्योः चकरुषीषु

समास चकरुषि चकरुषी

अव्यय ॰चकरुषि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria