Declension table of ?cakardvas

Deva

NeuterSingularDualPlural
Nominativecakardvat cakarduṣī cakardvāṃsi
Vocativecakardvat cakarduṣī cakardvāṃsi
Accusativecakardvat cakarduṣī cakardvāṃsi
Instrumentalcakarduṣā cakardvadbhyām cakardvadbhiḥ
Dativecakarduṣe cakardvadbhyām cakardvadbhyaḥ
Ablativecakarduṣaḥ cakardvadbhyām cakardvadbhyaḥ
Genitivecakarduṣaḥ cakarduṣoḥ cakarduṣām
Locativecakarduṣi cakarduṣoḥ cakardvatsu

Compound cakardvat -

Adverb -cakardvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria