Declension table of ?cakarduṣī

Deva

FeminineSingularDualPlural
Nominativecakarduṣī cakarduṣyau cakarduṣyaḥ
Vocativecakarduṣi cakarduṣyau cakarduṣyaḥ
Accusativecakarduṣīm cakarduṣyau cakarduṣīḥ
Instrumentalcakarduṣyā cakarduṣībhyām cakarduṣībhiḥ
Dativecakarduṣyai cakarduṣībhyām cakarduṣībhyaḥ
Ablativecakarduṣyāḥ cakarduṣībhyām cakarduṣībhyaḥ
Genitivecakarduṣyāḥ cakarduṣyoḥ cakarduṣīṇām
Locativecakarduṣyām cakarduṣyoḥ cakarduṣīṣu

Compound cakarduṣi - cakarduṣī -

Adverb -cakarduṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria