Declension table of ?cakardāna

Deva

NeuterSingularDualPlural
Nominativecakardānam cakardāne cakardānāni
Vocativecakardāna cakardāne cakardānāni
Accusativecakardānam cakardāne cakardānāni
Instrumentalcakardānena cakardānābhyām cakardānaiḥ
Dativecakardānāya cakardānābhyām cakardānebhyaḥ
Ablativecakardānāt cakardānābhyām cakardānebhyaḥ
Genitivecakardānasya cakardānayoḥ cakardānānām
Locativecakardāne cakardānayoḥ cakardāneṣu

Compound cakardāna -

Adverb -cakardānam -cakardānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria