Declension table of ?cakardāna

Deva

MasculineSingularDualPlural
Nominativecakardānaḥ cakardānau cakardānāḥ
Vocativecakardāna cakardānau cakardānāḥ
Accusativecakardānam cakardānau cakardānān
Instrumentalcakardānena cakardānābhyām cakardānaiḥ cakardānebhiḥ
Dativecakardānāya cakardānābhyām cakardānebhyaḥ
Ablativecakardānāt cakardānābhyām cakardānebhyaḥ
Genitivecakardānasya cakardānayoḥ cakardānānām
Locativecakardāne cakardānayoḥ cakardāneṣu

Compound cakardāna -

Adverb -cakardānam -cakardānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria