Declension table of ?cakarakāsāroṣī

Deva

FeminineSingularDualPlural
Nominativecakarakāsāroṣī cakarakāsāroṣyau cakarakāsāroṣyaḥ
Vocativecakarakāsāroṣi cakarakāsāroṣyau cakarakāsāroṣyaḥ
Accusativecakarakāsāroṣīm cakarakāsāroṣyau cakarakāsāroṣīḥ
Instrumentalcakarakāsāroṣyā cakarakāsāroṣībhyām cakarakāsāroṣībhiḥ
Dativecakarakāsāroṣyai cakarakāsāroṣībhyām cakarakāsāroṣībhyaḥ
Ablativecakarakāsāroṣyāḥ cakarakāsāroṣībhyām cakarakāsāroṣībhyaḥ
Genitivecakarakāsāroṣyāḥ cakarakāsāroṣyoḥ cakarakāsāroṣīṇām
Locativecakarakāsāroṣyām cakarakāsāroṣyoḥ cakarakāsāroṣīṣu

Compound cakarakāsāroṣi - cakarakāsāroṣī -

Adverb -cakarakāsāroṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria