Declension table of ?cakandvas

Deva

MasculineSingularDualPlural
Nominativecakandvān cakandvāṃsau cakandvāṃsaḥ
Vocativecakandvan cakandvāṃsau cakandvāṃsaḥ
Accusativecakandvāṃsam cakandvāṃsau cakanduṣaḥ
Instrumentalcakanduṣā cakandvadbhyām cakandvadbhiḥ
Dativecakanduṣe cakandvadbhyām cakandvadbhyaḥ
Ablativecakanduṣaḥ cakandvadbhyām cakandvadbhyaḥ
Genitivecakanduṣaḥ cakanduṣoḥ cakanduṣām
Locativecakanduṣi cakanduṣoḥ cakandvatsu

Compound cakandvat -

Adverb -cakandvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria