Declension table of ?cakanduṣī

Deva

FeminineSingularDualPlural
Nominativecakanduṣī cakanduṣyau cakanduṣyaḥ
Vocativecakanduṣi cakanduṣyau cakanduṣyaḥ
Accusativecakanduṣīm cakanduṣyau cakanduṣīḥ
Instrumentalcakanduṣyā cakanduṣībhyām cakanduṣībhiḥ
Dativecakanduṣyai cakanduṣībhyām cakanduṣībhyaḥ
Ablativecakanduṣyāḥ cakanduṣībhyām cakanduṣībhyaḥ
Genitivecakanduṣyāḥ cakanduṣyoḥ cakanduṣīṇām
Locativecakanduṣyām cakanduṣyoḥ cakanduṣīṣu

Compound cakanduṣi - cakanduṣī -

Adverb -cakanduṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria