सुबन्तावली ?चकन्दान

Roma

नपुंसकम्एकद्विबहु
प्रथमाचकन्दानम् चकन्दाने चकन्दानानि
सम्बोधनम्चकन्दान चकन्दाने चकन्दानानि
द्वितीयाचकन्दानम् चकन्दाने चकन्दानानि
तृतीयाचकन्दानेन चकन्दानाभ्याम् चकन्दानैः
चतुर्थीचकन्दानाय चकन्दानाभ्याम् चकन्दानेभ्यः
पञ्चमीचकन्दानात् चकन्दानाभ्याम् चकन्दानेभ्यः
षष्ठीचकन्दानस्य चकन्दानयोः चकन्दानानाम्
सप्तमीचकन्दाने चकन्दानयोः चकन्दानेषु

समास चकन्दान

अव्यय ॰चकन्दानम् ॰चकन्दानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria