Declension table of ?cakandāna

Deva

MasculineSingularDualPlural
Nominativecakandānaḥ cakandānau cakandānāḥ
Vocativecakandāna cakandānau cakandānāḥ
Accusativecakandānam cakandānau cakandānān
Instrumentalcakandānena cakandānābhyām cakandānaiḥ cakandānebhiḥ
Dativecakandānāya cakandānābhyām cakandānebhyaḥ
Ablativecakandānāt cakandānābhyām cakandānebhyaḥ
Genitivecakandānasya cakandānayoḥ cakandānānām
Locativecakandāne cakandānayoḥ cakandāneṣu

Compound cakandāna -

Adverb -cakandānam -cakandānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria