सुबन्तावली ?चकमाना

Roma

स्त्रीएकद्विबहु
प्रथमाचकमाना चकमाने चकमानाः
सम्बोधनम्चकमाने चकमाने चकमानाः
द्वितीयाचकमानाम् चकमाने चकमानाः
तृतीयाचकमानया चकमानाभ्याम् चकमानाभिः
चतुर्थीचकमानायै चकमानाभ्याम् चकमानाभ्यः
पञ्चमीचकमानायाः चकमानाभ्याम् चकमानाभ्यः
षष्ठीचकमानायाः चकमानयोः चकमानानाम्
सप्तमीचकमानायाम् चकमानयोः चकमानासु

अव्यय ॰चकमानम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria