Declension table of ?cakaluṣī

Deva

FeminineSingularDualPlural
Nominativecakaluṣī cakaluṣyau cakaluṣyaḥ
Vocativecakaluṣi cakaluṣyau cakaluṣyaḥ
Accusativecakaluṣīm cakaluṣyau cakaluṣīḥ
Instrumentalcakaluṣyā cakaluṣībhyām cakaluṣībhiḥ
Dativecakaluṣyai cakaluṣībhyām cakaluṣībhyaḥ
Ablativecakaluṣyāḥ cakaluṣībhyām cakaluṣībhyaḥ
Genitivecakaluṣyāḥ cakaluṣyoḥ cakaluṣīṇām
Locativecakaluṣyām cakaluṣyoḥ cakaluṣīṣu

Compound cakaluṣi - cakaluṣī -

Adverb -cakaluṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria