सुबन्तावली ?चकङ्कान

Roma

नपुंसकम्एकद्विबहु
प्रथमाचकङ्कानम् चकङ्काने चकङ्कानानि
सम्बोधनम्चकङ्कान चकङ्काने चकङ्कानानि
द्वितीयाचकङ्कानम् चकङ्काने चकङ्कानानि
तृतीयाचकङ्कानेन चकङ्कानाभ्याम् चकङ्कानैः
चतुर्थीचकङ्कानाय चकङ्कानाभ्याम् चकङ्कानेभ्यः
पञ्चमीचकङ्कानात् चकङ्कानाभ्याम् चकङ्कानेभ्यः
षष्ठीचकङ्कानस्य चकङ्कानयोः चकङ्कानानाम्
सप्तमीचकङ्काने चकङ्कानयोः चकङ्कानेषु

समास चकङ्कान

अव्यय ॰चकङ्कानम् ॰चकङ्कानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria