सुबन्तावली ?चकद्वस्

Roma

नपुंसकम्एकद्विबहु
प्रथमाचकद्वत् चकदुषी चकद्वांसि
सम्बोधनम्चकद्वत् चकदुषी चकद्वांसि
द्वितीयाचकद्वत् चकदुषी चकद्वांसि
तृतीयाचकदुषा चकद्वद्भ्याम् चकद्वद्भिः
चतुर्थीचकदुषे चकद्वद्भ्याम् चकद्वद्भ्यः
पञ्चमीचकदुषः चकद्वद्भ्याम् चकद्वद्भ्यः
षष्ठीचकदुषः चकदुषोः चकदुषाम्
सप्तमीचकदुषि चकदुषोः चकद्वत्सु

समास चकद्वत्

अव्यय ॰चकद्वत्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria