Declension table of ?cakadāna

Deva

NeuterSingularDualPlural
Nominativecakadānam cakadāne cakadānāni
Vocativecakadāna cakadāne cakadānāni
Accusativecakadānam cakadāne cakadānāni
Instrumentalcakadānena cakadānābhyām cakadānaiḥ
Dativecakadānāya cakadānābhyām cakadānebhyaḥ
Ablativecakadānāt cakadānābhyām cakadānebhyaḥ
Genitivecakadānasya cakadānayoḥ cakadānānām
Locativecakadāne cakadānayoḥ cakadāneṣu

Compound cakadāna -

Adverb -cakadānam -cakadānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria