सुबन्तावली ?चकब्वस्

Roma

पुमान्एकद्विबहु
प्रथमाचकब्वान् चकब्वांसौ चकब्वांसः
सम्बोधनम्चकब्वन् चकब्वांसौ चकब्वांसः
द्वितीयाचकब्वांसम् चकब्वांसौ चकबुषः
तृतीयाचकबुषा चकब्वद्भ्याम् चकब्वद्भिः
चतुर्थीचकबुषे चकब्वद्भ्याम् चकब्वद्भ्यः
पञ्चमीचकबुषः चकब्वद्भ्याम् चकब्वद्भ्यः
षष्ठीचकबुषः चकबुषोः चकबुषाम्
सप्तमीचकबुषि चकबुषोः चकब्वत्सु

समास चकब्वत्

अव्यय ॰चकब्वस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria