Declension table of ?cakāstavatī

Deva

FeminineSingularDualPlural
Nominativecakāstavatī cakāstavatyau cakāstavatyaḥ
Vocativecakāstavati cakāstavatyau cakāstavatyaḥ
Accusativecakāstavatīm cakāstavatyau cakāstavatīḥ
Instrumentalcakāstavatyā cakāstavatībhyām cakāstavatībhiḥ
Dativecakāstavatyai cakāstavatībhyām cakāstavatībhyaḥ
Ablativecakāstavatyāḥ cakāstavatībhyām cakāstavatībhyaḥ
Genitivecakāstavatyāḥ cakāstavatyoḥ cakāstavatīnām
Locativecakāstavatyām cakāstavatyoḥ cakāstavatīṣu

Compound cakāstavati - cakāstavatī -

Adverb -cakāstavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria