Declension table of ?cakāstavat

Deva

MasculineSingularDualPlural
Nominativecakāstavān cakāstavantau cakāstavantaḥ
Vocativecakāstavan cakāstavantau cakāstavantaḥ
Accusativecakāstavantam cakāstavantau cakāstavataḥ
Instrumentalcakāstavatā cakāstavadbhyām cakāstavadbhiḥ
Dativecakāstavate cakāstavadbhyām cakāstavadbhyaḥ
Ablativecakāstavataḥ cakāstavadbhyām cakāstavadbhyaḥ
Genitivecakāstavataḥ cakāstavatoḥ cakāstavatām
Locativecakāstavati cakāstavatoḥ cakāstavatsu

Compound cakāstavat -

Adverb -cakāstavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria