Declension table of ?cakāsta

Deva

MasculineSingularDualPlural
Nominativecakāstaḥ cakāstau cakāstāḥ
Vocativecakāsta cakāstau cakāstāḥ
Accusativecakāstam cakāstau cakāstān
Instrumentalcakāstena cakāstābhyām cakāstaiḥ cakāstebhiḥ
Dativecakāstāya cakāstābhyām cakāstebhyaḥ
Ablativecakāstāt cakāstābhyām cakāstebhyaḥ
Genitivecakāstasya cakāstayoḥ cakāstānām
Locativecakāste cakāstayoḥ cakāsteṣu

Compound cakāsta -

Adverb -cakāstam -cakāstāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria