Declension table of ?cakāsantī

Deva

FeminineSingularDualPlural
Nominativecakāsantī cakāsantyau cakāsantyaḥ
Vocativecakāsanti cakāsantyau cakāsantyaḥ
Accusativecakāsantīm cakāsantyau cakāsantīḥ
Instrumentalcakāsantyā cakāsantībhyām cakāsantībhiḥ
Dativecakāsantyai cakāsantībhyām cakāsantībhyaḥ
Ablativecakāsantyāḥ cakāsantībhyām cakāsantībhyaḥ
Genitivecakāsantyāḥ cakāsantyoḥ cakāsantīnām
Locativecakāsantyām cakāsantyoḥ cakāsantīṣu

Compound cakāsanti - cakāsantī -

Adverb -cakāsanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria