Declension table of cakārakukṣi

Deva

MasculineSingularDualPlural
Nominativecakārakukṣiḥ cakārakukṣī cakārakukṣayaḥ
Vocativecakārakukṣe cakārakukṣī cakārakukṣayaḥ
Accusativecakārakukṣim cakārakukṣī cakārakukṣīn
Instrumentalcakārakukṣiṇā cakārakukṣibhyām cakārakukṣibhiḥ
Dativecakārakukṣaye cakārakukṣibhyām cakārakukṣibhyaḥ
Ablativecakārakukṣeḥ cakārakukṣibhyām cakārakukṣibhyaḥ
Genitivecakārakukṣeḥ cakārakukṣyoḥ cakārakukṣīṇām
Locativecakārakukṣau cakārakukṣyoḥ cakārakukṣiṣu

Compound cakārakukṣi -

Adverb -cakārakukṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria