Declension table of ?cakāñcvas

Deva

MasculineSingularDualPlural
Nominativecakāñcvān cakāñcvāṃsau cakāñcvāṃsaḥ
Vocativecakāñcvan cakāñcvāṃsau cakāñcvāṃsaḥ
Accusativecakāñcvāṃsam cakāñcvāṃsau cakāñcuṣaḥ
Instrumentalcakāñcuṣā cakāñcvadbhyām cakāñcvadbhiḥ
Dativecakāñcuṣe cakāñcvadbhyām cakāñcvadbhyaḥ
Ablativecakāñcuṣaḥ cakāñcvadbhyām cakāñcvadbhyaḥ
Genitivecakāñcuṣaḥ cakāñcuṣoḥ cakāñcuṣām
Locativecakāñcuṣi cakāñcuṣoḥ cakāñcvatsu

Compound cakāñcvat -

Adverb -cakāñcvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria