Declension table of ?cakāñcuṣī

Deva

FeminineSingularDualPlural
Nominativecakāñcuṣī cakāñcuṣyau cakāñcuṣyaḥ
Vocativecakāñcuṣi cakāñcuṣyau cakāñcuṣyaḥ
Accusativecakāñcuṣīm cakāñcuṣyau cakāñcuṣīḥ
Instrumentalcakāñcuṣyā cakāñcuṣībhyām cakāñcuṣībhiḥ
Dativecakāñcuṣyai cakāñcuṣībhyām cakāñcuṣībhyaḥ
Ablativecakāñcuṣyāḥ cakāñcuṣībhyām cakāñcuṣībhyaḥ
Genitivecakāñcuṣyāḥ cakāñcuṣyoḥ cakāñcuṣīṇām
Locativecakāñcuṣyām cakāñcuṣyoḥ cakāñcuṣīṣu

Compound cakāñcuṣi - cakāñcuṣī -

Adverb -cakāñcuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria