Declension table of ?cakāñcāna

Deva

NeuterSingularDualPlural
Nominativecakāñcānam cakāñcāne cakāñcānāni
Vocativecakāñcāna cakāñcāne cakāñcānāni
Accusativecakāñcānam cakāñcāne cakāñcānāni
Instrumentalcakāñcānena cakāñcānābhyām cakāñcānaiḥ
Dativecakāñcānāya cakāñcānābhyām cakāñcānebhyaḥ
Ablativecakāñcānāt cakāñcānābhyām cakāñcānebhyaḥ
Genitivecakāñcānasya cakāñcānayoḥ cakāñcānānām
Locativecakāñcāne cakāñcānayoḥ cakāñcāneṣu

Compound cakāñcāna -

Adverb -cakāñcānam -cakāñcānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria