Declension table of ?cakāñcāna

Deva

MasculineSingularDualPlural
Nominativecakāñcānaḥ cakāñcānau cakāñcānāḥ
Vocativecakāñcāna cakāñcānau cakāñcānāḥ
Accusativecakāñcānam cakāñcānau cakāñcānān
Instrumentalcakāñcānena cakāñcānābhyām cakāñcānaiḥ cakāñcānebhiḥ
Dativecakāñcānāya cakāñcānābhyām cakāñcānebhyaḥ
Ablativecakāñcānāt cakāñcānābhyām cakāñcānebhyaḥ
Genitivecakāñcānasya cakāñcānayoḥ cakāñcānānām
Locativecakāñcāne cakāñcānayoḥ cakāñcāneṣu

Compound cakāñcāna -

Adverb -cakāñcānam -cakāñcānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria