सुबन्तावली ?चकट्योदन

Roma

नपुंसकम्एकद्विबहु
प्रथमाचकट्योदनम् चकट्योदने चकट्योदनानि
सम्बोधनम्चकट्योदन चकट्योदने चकट्योदनानि
द्वितीयाचकट्योदनम् चकट्योदने चकट्योदनानि
तृतीयाचकट्योदनेन चकट्योदनाभ्याम् चकट्योदनैः
चतुर्थीचकट्योदनाय चकट्योदनाभ्याम् चकट्योदनेभ्यः
पञ्चमीचकट्योदनात् चकट्योदनाभ्याम् चकट्योदनेभ्यः
षष्ठीचकट्योदनस्य चकट्योदनयोः चकट्योदनानाम्
सप्तमीचकट्योदने चकट्योदनयोः चकट्योदनेषु

समास चकट्योदन

अव्यय ॰चकट्योदनम् ॰चकट्योदनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria