Declension table of ?cakaṣvas

Deva

NeuterSingularDualPlural
Nominativecakaṣvat cakaṣuṣī cakaṣvāṃsi
Vocativecakaṣvat cakaṣuṣī cakaṣvāṃsi
Accusativecakaṣvat cakaṣuṣī cakaṣvāṃsi
Instrumentalcakaṣuṣā cakaṣvadbhyām cakaṣvadbhiḥ
Dativecakaṣuṣe cakaṣvadbhyām cakaṣvadbhyaḥ
Ablativecakaṣuṣaḥ cakaṣvadbhyām cakaṣvadbhyaḥ
Genitivecakaṣuṣaḥ cakaṣuṣoḥ cakaṣuṣām
Locativecakaṣuṣi cakaṣuṣoḥ cakaṣvatsu

Compound cakaṣvat -

Adverb -cakaṣvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria