Declension table of ?cakaṇvas

Deva

NeuterSingularDualPlural
Nominativecakaṇvat cakaṇuṣī cakaṇvāṃsi
Vocativecakaṇvat cakaṇuṣī cakaṇvāṃsi
Accusativecakaṇvat cakaṇuṣī cakaṇvāṃsi
Instrumentalcakaṇuṣā cakaṇvadbhyām cakaṇvadbhiḥ
Dativecakaṇuṣe cakaṇvadbhyām cakaṇvadbhyaḥ
Ablativecakaṇuṣaḥ cakaṇvadbhyām cakaṇvadbhyaḥ
Genitivecakaṇuṣaḥ cakaṇuṣoḥ cakaṇuṣām
Locativecakaṇuṣi cakaṇuṣoḥ cakaṇvatsu

Compound cakaṇvat -

Adverb -cakaṇvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria