Declension table of ?cakaṇvas

Deva

MasculineSingularDualPlural
Nominativecakaṇvān cakaṇvāṃsau cakaṇvāṃsaḥ
Vocativecakaṇvan cakaṇvāṃsau cakaṇvāṃsaḥ
Accusativecakaṇvāṃsam cakaṇvāṃsau cakaṇuṣaḥ
Instrumentalcakaṇuṣā cakaṇvadbhyām cakaṇvadbhiḥ
Dativecakaṇuṣe cakaṇvadbhyām cakaṇvadbhyaḥ
Ablativecakaṇuṣaḥ cakaṇvadbhyām cakaṇvadbhyaḥ
Genitivecakaṇuṣaḥ cakaṇuṣoḥ cakaṇuṣām
Locativecakaṇuṣi cakaṇuṣoḥ cakaṇvatsu

Compound cakaṇvat -

Adverb -cakaṇvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria