Declension table of ?cakaṇuṣī

Deva

FeminineSingularDualPlural
Nominativecakaṇuṣī cakaṇuṣyau cakaṇuṣyaḥ
Vocativecakaṇuṣi cakaṇuṣyau cakaṇuṣyaḥ
Accusativecakaṇuṣīm cakaṇuṣyau cakaṇuṣīḥ
Instrumentalcakaṇuṣyā cakaṇuṣībhyām cakaṇuṣībhiḥ
Dativecakaṇuṣyai cakaṇuṣībhyām cakaṇuṣībhyaḥ
Ablativecakaṇuṣyāḥ cakaṇuṣībhyām cakaṇuṣībhyaḥ
Genitivecakaṇuṣyāḥ cakaṇuṣyoḥ cakaṇuṣīṇām
Locativecakaṇuṣyām cakaṇuṣyoḥ cakaṇuṣīṣu

Compound cakaṇuṣi - cakaṇuṣī -

Adverb -cakaṇuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria