सुबन्तावली ?चकण्टाना

Roma

स्त्रीएकद्विबहु
प्रथमाचकण्टाना चकण्टाने चकण्टानाः
सम्बोधनम्चकण्टाने चकण्टाने चकण्टानाः
द्वितीयाचकण्टानाम् चकण्टाने चकण्टानाः
तृतीयाचकण्टानया चकण्टानाभ्याम् चकण्टानाभिः
चतुर्थीचकण्टानायै चकण्टानाभ्याम् चकण्टानाभ्यः
पञ्चमीचकण्टानायाः चकण्टानाभ्याम् चकण्टानाभ्यः
षष्ठीचकण्टानायाः चकण्टानयोः चकण्टानानाम्
सप्तमीचकण्टानायाम् चकण्टानयोः चकण्टानासु

अव्यय ॰चकण्टानम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria