सुबन्तावली ?चकण्डान

Roma

नपुंसकम्एकद्विबहु
प्रथमाचकण्डानम् चकण्डाने चकण्डानानि
सम्बोधनम्चकण्डान चकण्डाने चकण्डानानि
द्वितीयाचकण्डानम् चकण्डाने चकण्डानानि
तृतीयाचकण्डानेन चकण्डानाभ्याम् चकण्डानैः
चतुर्थीचकण्डानाय चकण्डानाभ्याम् चकण्डानेभ्यः
पञ्चमीचकण्डानात् चकण्डानाभ्याम् चकण्डानेभ्यः
षष्ठीचकण्डानस्य चकण्डानयोः चकण्डानानाम्
सप्तमीचकण्डाने चकण्डानयोः चकण्डानेषु

समास चकण्डान

अव्यय ॰चकण्डानम् ॰चकण्डानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria