Declension table of ?cakṣya

Deva

MasculineSingularDualPlural
Nominativecakṣyaḥ cakṣyau cakṣyāḥ
Vocativecakṣya cakṣyau cakṣyāḥ
Accusativecakṣyam cakṣyau cakṣyān
Instrumentalcakṣyeṇa cakṣyābhyām cakṣyaiḥ cakṣyebhiḥ
Dativecakṣyāya cakṣyābhyām cakṣyebhyaḥ
Ablativecakṣyāt cakṣyābhyām cakṣyebhyaḥ
Genitivecakṣyasya cakṣyayoḥ cakṣyāṇām
Locativecakṣye cakṣyayoḥ cakṣyeṣu

Compound cakṣya -

Adverb -cakṣyam -cakṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria