Declension table of ?cakṣvelvas

Deva

MasculineSingularDualPlural
Nominativecakṣvelvān cakṣvelvāṃsau cakṣvelvāṃsaḥ
Vocativecakṣvelvan cakṣvelvāṃsau cakṣvelvāṃsaḥ
Accusativecakṣvelvāṃsam cakṣvelvāṃsau cakṣveluṣaḥ
Instrumentalcakṣveluṣā cakṣvelvadbhyām cakṣvelvadbhiḥ
Dativecakṣveluṣe cakṣvelvadbhyām cakṣvelvadbhyaḥ
Ablativecakṣveluṣaḥ cakṣvelvadbhyām cakṣvelvadbhyaḥ
Genitivecakṣveluṣaḥ cakṣveluṣoḥ cakṣveluṣām
Locativecakṣveluṣi cakṣveluṣoḥ cakṣvelvatsu

Compound cakṣvelvat -

Adverb -cakṣvelvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria