Declension table of ?cakṣveluṣī

Deva

FeminineSingularDualPlural
Nominativecakṣveluṣī cakṣveluṣyau cakṣveluṣyaḥ
Vocativecakṣveluṣi cakṣveluṣyau cakṣveluṣyaḥ
Accusativecakṣveluṣīm cakṣveluṣyau cakṣveluṣīḥ
Instrumentalcakṣveluṣyā cakṣveluṣībhyām cakṣveluṣībhiḥ
Dativecakṣveluṣyai cakṣveluṣībhyām cakṣveluṣībhyaḥ
Ablativecakṣveluṣyāḥ cakṣveluṣībhyām cakṣveluṣībhyaḥ
Genitivecakṣveluṣyāḥ cakṣveluṣyoḥ cakṣveluṣīṇām
Locativecakṣveluṣyām cakṣveluṣyoḥ cakṣveluṣīṣu

Compound cakṣveluṣi - cakṣveluṣī -

Adverb -cakṣveluṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria