Declension table of ?cakṣvelāna

Deva

NeuterSingularDualPlural
Nominativecakṣvelānam cakṣvelāne cakṣvelānāni
Vocativecakṣvelāna cakṣvelāne cakṣvelānāni
Accusativecakṣvelānam cakṣvelāne cakṣvelānāni
Instrumentalcakṣvelānena cakṣvelānābhyām cakṣvelānaiḥ
Dativecakṣvelānāya cakṣvelānābhyām cakṣvelānebhyaḥ
Ablativecakṣvelānāt cakṣvelānābhyām cakṣvelānebhyaḥ
Genitivecakṣvelānasya cakṣvelānayoḥ cakṣvelānānām
Locativecakṣvelāne cakṣvelānayoḥ cakṣvelāneṣu

Compound cakṣvelāna -

Adverb -cakṣvelānam -cakṣvelānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria