Declension table of cakṣūrāga

Deva

MasculineSingularDualPlural
Nominativecakṣūrāgaḥ cakṣūrāgau cakṣūrāgāḥ
Vocativecakṣūrāga cakṣūrāgau cakṣūrāgāḥ
Accusativecakṣūrāgam cakṣūrāgau cakṣūrāgān
Instrumentalcakṣūrāgeṇa cakṣūrāgābhyām cakṣūrāgaiḥ cakṣūrāgebhiḥ
Dativecakṣūrāgāya cakṣūrāgābhyām cakṣūrāgebhyaḥ
Ablativecakṣūrāgāt cakṣūrāgābhyām cakṣūrāgebhyaḥ
Genitivecakṣūrāgasya cakṣūrāgayoḥ cakṣūrāgāṇām
Locativecakṣūrāge cakṣūrāgayoḥ cakṣūrāgeṣu

Compound cakṣūrāga -

Adverb -cakṣūrāgam -cakṣūrāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria