Declension table of cakṣus

Deva

NeuterSingularDualPlural
Nominativecakṣuḥ cakṣuṣī cakṣūṃṣi
Vocativecakṣuḥ cakṣuṣī cakṣūṃṣi
Accusativecakṣuḥ cakṣuṣī cakṣūṃṣi
Instrumentalcakṣuṣā cakṣurbhyām cakṣurbhiḥ
Dativecakṣuṣe cakṣurbhyām cakṣurbhyaḥ
Ablativecakṣuṣaḥ cakṣurbhyām cakṣurbhyaḥ
Genitivecakṣuṣaḥ cakṣuṣoḥ cakṣuṣām
Locativecakṣuṣi cakṣuṣoḥ cakṣuḥṣu

Compound cakṣus -

Adverb -cakṣus

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria