Declension table of cakṣurvijñāna

Deva

NeuterSingularDualPlural
Nominativecakṣurvijñānam cakṣurvijñāne cakṣurvijñānāni
Vocativecakṣurvijñāna cakṣurvijñāne cakṣurvijñānāni
Accusativecakṣurvijñānam cakṣurvijñāne cakṣurvijñānāni
Instrumentalcakṣurvijñānena cakṣurvijñānābhyām cakṣurvijñānaiḥ
Dativecakṣurvijñānāya cakṣurvijñānābhyām cakṣurvijñānebhyaḥ
Ablativecakṣurvijñānāt cakṣurvijñānābhyām cakṣurvijñānebhyaḥ
Genitivecakṣurvijñānasya cakṣurvijñānayoḥ cakṣurvijñānānām
Locativecakṣurvijñāne cakṣurvijñānayoḥ cakṣurvijñāneṣu

Compound cakṣurvijñāna -

Adverb -cakṣurvijñānam -cakṣurvijñānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria