Declension table of cakṣurviṣaya

Deva

MasculineSingularDualPlural
Nominativecakṣurviṣayaḥ cakṣurviṣayau cakṣurviṣayāḥ
Vocativecakṣurviṣaya cakṣurviṣayau cakṣurviṣayāḥ
Accusativecakṣurviṣayam cakṣurviṣayau cakṣurviṣayān
Instrumentalcakṣurviṣayeṇa cakṣurviṣayābhyām cakṣurviṣayaiḥ cakṣurviṣayebhiḥ
Dativecakṣurviṣayāya cakṣurviṣayābhyām cakṣurviṣayebhyaḥ
Ablativecakṣurviṣayāt cakṣurviṣayābhyām cakṣurviṣayebhyaḥ
Genitivecakṣurviṣayasya cakṣurviṣayayoḥ cakṣurviṣayāṇām
Locativecakṣurviṣaye cakṣurviṣayayoḥ cakṣurviṣayeṣu

Compound cakṣurviṣaya -

Adverb -cakṣurviṣayam -cakṣurviṣayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria