Declension table of cakṣurdhātu

Deva

MasculineSingularDualPlural
Nominativecakṣurdhātuḥ cakṣurdhātū cakṣurdhātavaḥ
Vocativecakṣurdhāto cakṣurdhātū cakṣurdhātavaḥ
Accusativecakṣurdhātum cakṣurdhātū cakṣurdhātūn
Instrumentalcakṣurdhātunā cakṣurdhātubhyām cakṣurdhātubhiḥ
Dativecakṣurdhātave cakṣurdhātubhyām cakṣurdhātubhyaḥ
Ablativecakṣurdhātoḥ cakṣurdhātubhyām cakṣurdhātubhyaḥ
Genitivecakṣurdhātoḥ cakṣurdhātvoḥ cakṣurdhātūnām
Locativecakṣurdhātau cakṣurdhātvoḥ cakṣurdhātuṣu

Compound cakṣurdhātu -

Adverb -cakṣurdhātu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria