सुबन्तावली ?चक्षुपीडना

Roma

स्त्रीएकद्विबहु
प्रथमाचक्षुपीडना चक्षुपीडने चक्षुपीडनाः
सम्बोधनम्चक्षुपीडने चक्षुपीडने चक्षुपीडनाः
द्वितीयाचक्षुपीडनाम् चक्षुपीडने चक्षुपीडनाः
तृतीयाचक्षुपीडनया चक्षुपीडनाभ्याम् चक्षुपीडनाभिः
चतुर्थीचक्षुपीडनायै चक्षुपीडनाभ्याम् चक्षुपीडनाभ्यः
पञ्चमीचक्षुपीडनायाः चक्षुपीडनाभ्याम् चक्षुपीडनाभ्यः
षष्ठीचक्षुपीडनायाः चक्षुपीडनयोः चक्षुपीडनानाम्
सप्तमीचक्षुपीडनायाम् चक्षुपीडनयोः चक्षुपीडनासु

अव्यय ॰चक्षुपीडनम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria