Declension table of ?cakṣuṣmatī

Deva

FeminineSingularDualPlural
Nominativecakṣuṣmatī cakṣuṣmatyau cakṣuṣmatyaḥ
Vocativecakṣuṣmati cakṣuṣmatyau cakṣuṣmatyaḥ
Accusativecakṣuṣmatīm cakṣuṣmatyau cakṣuṣmatīḥ
Instrumentalcakṣuṣmatyā cakṣuṣmatībhyām cakṣuṣmatībhiḥ
Dativecakṣuṣmatyai cakṣuṣmatībhyām cakṣuṣmatībhyaḥ
Ablativecakṣuṣmatyāḥ cakṣuṣmatībhyām cakṣuṣmatībhyaḥ
Genitivecakṣuṣmatyāḥ cakṣuṣmatyoḥ cakṣuṣmatīnām
Locativecakṣuṣmatyām cakṣuṣmatyoḥ cakṣuṣmatīṣu

Compound cakṣuṣmati - cakṣuṣmatī -

Adverb -cakṣuṣmati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria