Declension table of cakṣuṣmat

Deva

NeuterSingularDualPlural
Nominativecakṣuṣmat cakṣuṣmantī cakṣuṣmatī cakṣuṣmanti
Vocativecakṣuṣmat cakṣuṣmantī cakṣuṣmatī cakṣuṣmanti
Accusativecakṣuṣmat cakṣuṣmantī cakṣuṣmatī cakṣuṣmanti
Instrumentalcakṣuṣmatā cakṣuṣmadbhyām cakṣuṣmadbhiḥ
Dativecakṣuṣmate cakṣuṣmadbhyām cakṣuṣmadbhyaḥ
Ablativecakṣuṣmataḥ cakṣuṣmadbhyām cakṣuṣmadbhyaḥ
Genitivecakṣuṣmataḥ cakṣuṣmatoḥ cakṣuṣmatām
Locativecakṣuṣmati cakṣuṣmatoḥ cakṣuṣmatsu

Adverb -cakṣuṣmatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria